Original

वैशंपायन उवाच ।ततो घोरतरः शब्दो वने समभवत्तदा ।भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम् ॥ १ ॥

Segmented

वैशम्पायन उवाच ततो घोरतरः शब्दो वने समभवत् तदा भीमसेन-अर्जुनौ दृष्ट्वा क्षत्रियाणाम् अमर्षिणाम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
घोरतरः घोरतर pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
अमर्षिणाम् अमर्षिन् pos=a,g=m,c=6,n=p