Original

इत्येव ते तद्वनमाविशन्तो महत्यरण्ये मृगयां चरित्वा ।बालामपश्यन्त तदा रुदन्तीं धात्रेयिकां प्रेष्यवधूं प्रियायाः ॥ ९ ॥

Segmented

इति एव ते तद् वनम् आविशन्तो महति अरण्ये मृगयाम् चरित्वा बालाम् अपश्यन्त तदा रुदन्तीम् धात्रेयिकाम् प्रेष्य-वधूम् प्रियायाः

Analysis

Word Lemma Parse
इति इति pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
आविशन्तो आविश् pos=va,g=m,c=1,n=p,f=part
महति महत् pos=a,g=n,c=7,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
मृगयाम् मृगया pos=n,g=f,c=2,n=s
चरित्वा चर् pos=vi
बालाम् बाल pos=a,g=f,c=2,n=s
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
रुदन्तीम् रुद् pos=va,g=f,c=2,n=s,f=part
धात्रेयिकाम् धात्रेयिका pos=n,g=f,c=2,n=s
प्रेष्य प्रेष्य pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
प्रियायाः प्रिया pos=n,g=f,c=6,n=s