Original

यथा वदत्येष विहीनयोनिः शालावृको वाममुपेत्य पार्श्वम् ।सुव्यक्तमस्मानवमन्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य ॥ ८ ॥

Segmented

यथा वदति एष विहीन-योनिः शालावृको वामम् उपेत्य पार्श्वम् सु व्यक्तम् अस्मान् अवमन्य पापैः कृतो ऽभिमर्दः कुरुभिः प्रसह्य

Analysis

Word Lemma Parse
यथा यथा pos=i
वदति वद् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
विहीन विहा pos=va,comp=y,f=part
योनिः योनि pos=n,g=m,c=1,n=s
शालावृको शालावृक pos=n,g=m,c=1,n=s
वामम् वाम pos=a,g=n,c=2,n=s
उपेत्य उपे pos=vi
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
अवमन्य अवमन् pos=vi
पापैः पाप pos=a,g=m,c=3,n=p
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽभिमर्दः अभिमर्द pos=n,g=m,c=1,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
प्रसह्य प्रसह् pos=vi