Original

तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम् ।प्रव्याहरत्तं प्रविमृश्य राजा प्रोवाच भीमं च धनंजयं च ॥ ७ ॥

Segmented

तेषाम् तु गोमायुः अनल्प-घोषः निवर्तताम् वामम् उपेत्य पार्श्वम् प्रव्याहरत् तम् प्रविमृश्य राजा प्रोवाच भीमम् च धनंजयम् च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
गोमायुः गोमायु pos=n,g=m,c=1,n=s
अनल्प अनल्प pos=a,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
निवर्तताम् निवृत् pos=va,g=m,c=6,n=p,f=part
वामम् वाम pos=a,g=n,c=2,n=s
उपेत्य उपे pos=vi
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
प्रव्याहरत् प्रव्याहृ pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
प्रविमृश्य प्रविमृश् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i