Original

सरः सुपर्णेन हृतोरगं यथा राष्ट्रं यथाराजकमात्तलक्ष्मि ।एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतरसश्च कुम्भः ॥ ५ ॥

Segmented

सरः सुपर्णेन हृत-उरगम् यथा राष्ट्रम् यथा अराजकम् आत्त-लक्ष्मी एवंविधम् मे प्रतिभाति काम्यकम् शौण्डैः यथा पीत-रसः च कुम्भः

Analysis

Word Lemma Parse
सरः सरस् pos=n,g=n,c=1,n=s
सुपर्णेन सुपर्ण pos=n,g=m,c=3,n=s
हृत हृ pos=va,comp=y,f=part
उरगम् उरग pos=n,g=n,c=1,n=s
यथा यथा pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
यथा यथा pos=i
अराजकम् अराजक pos=a,g=n,c=1,n=s
आत्त आदा pos=va,comp=y,f=part
लक्ष्मी लक्ष्मी pos=n,g=n,c=1,n=s
एवंविधम् एवंविध pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
काम्यकम् काम्यक pos=n,g=n,c=1,n=s
शौण्डैः शौण्ड pos=a,g=m,c=3,n=p
यथा यथा pos=i
पीत पा pos=va,comp=y,f=part
रसः रस pos=n,g=m,c=1,n=s
pos=i
कुम्भः कुम्भ pos=n,g=m,c=1,n=s