Original

क्षिप्रं निवर्तध्वमलं मृगैर्नो मनो हि मे दूयति दह्यते च ।बुद्धिं समाच्छाद्य च मे समन्युरुद्धूयते प्राणपतिः शरीरे ॥ ४ ॥

Segmented

क्षिप्रम् निवर्तध्वम् अलम् मृगैः नो मनो हि मे दूयति दह्यते च बुद्धिम् समाच्छाद्य च मे समन्युः उद्धूयते प्राणपतिः शरीरे

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
अलम् अलम् pos=i
मृगैः मृग pos=n,g=m,c=3,n=p
नो मद् pos=n,g=,c=6,n=p
मनो मनस् pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
दूयति दु pos=v,p=3,n=s,l=lat
दह्यते दह् pos=v,p=3,n=s,l=lat
pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समाच्छाद्य समाच्छादय् pos=vi
pos=i
मे मद् pos=n,g=,c=6,n=s
समन्युः समन्यु pos=a,g=m,c=1,n=s
उद्धूयते उद्धू pos=v,p=3,n=s,l=lat
प्राणपतिः प्राणपति pos=n,g=m,c=1,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s