Original

आदित्यदीप्तां दिशमभ्युपेत्य मृगद्विजाः क्रूरमिमे वदन्ति ।आयासमुग्रं प्रतिवेदयन्तो महाहवं शत्रुभिर्वावमानम् ॥ ३ ॥

Segmented

आदित्य-दीप्ताम् दिशम् अभ्युपेत्य मृग-द्विजाः क्रूरम् इमे वदन्ति आयासम् उग्रम् प्रतिवेदयन्तो महा-आहवम् शत्रुभिः वा अवमानम्

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,comp=y
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
अभ्युपेत्य अभ्युपे pos=vi
मृग मृग pos=n,comp=y
द्विजाः द्विज pos=n,g=m,c=1,n=p
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
इमे इदम् pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
आयासम् आयास pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
प्रतिवेदयन्तो प्रतिवेदय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
आहवम् आहव pos=n,g=m,c=2,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
वा वा pos=i
अवमानम् अवमान pos=n,g=m,c=2,n=s