Original

प्रचुक्रुशुश्चाप्यथ सिन्धुराजं वृकोदरश्चैव धनंजयश्च ।यमौ च राजा च महाधनुर्धरास्ततो दिशः संमुमुहुः परेषाम् ॥ २६ ॥

Segmented

प्रचुक्रुशुः च अपि अथ सिन्धुराजम् वृकोदरः च एव धनञ्जयः च यमौ च राजा च महा-धनुः-धराः ततो दिशः संमुमुहुः परेषाम्

Analysis

Word Lemma Parse
प्रचुक्रुशुः प्रक्रुश् pos=v,p=3,n=p,l=lit
pos=i
अपि अपि pos=i
अथ अथ pos=i
सिन्धुराजम् सिन्धुराज pos=n,g=m,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
ततो ततस् pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
संमुमुहुः सम्मुह् pos=v,p=3,n=p,l=lit
परेषाम् पर pos=n,g=m,c=6,n=p