Original

तेषां महेन्द्रोपमविक्रमाणां संरब्धानां धर्षणाद्याज्ञसेन्याः ।क्रोधः प्रजज्वाल जयद्रथं च दृष्ट्वा प्रियां तस्य रथे स्थितां च ॥ २५ ॥

Segmented

तेषाम् महा-इन्द्र-उपम-विक्रमानाम् संरब्धानाम् धर्षणाद् याज्ञसेन्याः क्रोधः प्रजज्वाल जयद्रथम् च दृष्ट्वा प्रियाम् तस्य रथे स्थिताम् च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
उपम उपम pos=a,comp=y
विक्रमानाम् विक्रम pos=n,g=m,c=6,n=p
संरब्धानाम् संरभ् pos=va,g=m,c=6,n=p,f=part
धर्षणाद् धर्षण pos=n,g=n,c=5,n=s
याज्ञसेन्याः याज्ञसेनी pos=n,g=f,c=6,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रथे रथ pos=n,g=m,c=7,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
pos=i