Original

ते सान्त्व्य धौम्यं परिदीनसत्त्वाः सुखं भवानेत्विति राजपुत्राः ।श्येना यथैवामिषसंप्रयुक्ता जवेन तत्सैन्यमथाभ्यधावन् ॥ २४ ॥

Segmented

ते सान्त्व्य धौम्यम् परिदीन-सत्त्वाः सुखम् भवान् एतु इति राज-पुत्राः श्येना यथा एव आमिष-सम्प्रयुक्ताः जवेन तत् सैन्यम् अथ अभ्यधावन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सान्त्व्य सान्त्वय् pos=vi
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
परिदीन परिदीन pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एतु pos=v,p=3,n=s,l=lot
इति इति pos=i
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
श्येना श्येन pos=n,g=m,c=1,n=p
यथा यथा pos=i
एव एव pos=i
आमिष आमिष pos=n,comp=y
सम्प्रयुक्ताः सम्प्रयुज् pos=va,g=m,c=1,n=p,f=part
जवेन जव pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan