Original

ततोऽपश्यंस्तस्य सैन्यस्य रेणुमुद्धूतं वै वाजिखुरप्रणुन्नम् ।पदातीनां मध्यगतं च धौम्यं विक्रोशन्तं भीममभिद्रवेति ॥ २३ ॥

Segmented

ततो अपश्यन् तस्य सैन्यस्य रेणुम् उद्धूतम् वै वाजि-खुर-प्रणुन्नम् पदातीनाम् मध्य-गतम् च धौम्यम् विक्रोशन्तम् भीमम् अभिद्रव इति

Analysis

Word Lemma Parse
ततो ततस् pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
रेणुम् रेणु pos=n,g=m,c=2,n=s
उद्धूतम् उद्धू pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
वाजि वाजिन् pos=n,comp=y
खुर खुर pos=n,comp=y
प्रणुन्नम् प्रणुद् pos=va,g=m,c=2,n=s,f=part
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
मध्य मध्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
pos=i
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
विक्रोशन्तम् विक्रुश् pos=va,g=m,c=2,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
अभिद्रव अभिद्रु pos=v,p=2,n=s,l=lot
इति इति pos=i