Original

वैशंपायन उवाच ।एतावदुक्त्वा प्रययुर्हि शीघ्रं तान्येव वर्त्मान्यनुवर्तमानाः ।मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ॥ २२ ॥

Segmented

वैशम्पायन उवाच एतावद् उक्त्वा प्रययुः हि शीघ्रम् तानि एव वर्त्मानि अनुवृत् मुहुः मुहुः व्याल-वत् उच्छ्वसन्तो ज्याम् विक्षिप् च महा-धनुस्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
प्रययुः प्रया pos=v,p=3,n=p,l=lit
हि हि pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
तानि तद् pos=n,g=n,c=2,n=p
एव एव pos=i
वर्त्मानि वर्त्मन् pos=n,g=n,c=2,n=p
अनुवृत् अनुवृत् pos=va,g=m,c=1,n=p,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
व्याल व्याल pos=n,comp=y
वत् वत् pos=i
उच्छ्वसन्तो उच्छ्वस् pos=va,g=m,c=1,n=p,f=part
ज्याम् ज्या pos=n,g=f,c=2,n=s
विक्षिप् विक्षिप् pos=va,g=m,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
धनुस् धनुस् pos=n,g=n,c=5,n=p