Original

युधिष्ठिर उवाच ।भद्रे तूष्णीमास्स्व नियच्छ वाचं मास्मत्सकाशे परुषाण्यवोचः ।राजानो वा यदि वा राजपुत्रा बलेन मत्ता वञ्चनां प्राप्नुवन्ति ॥ २१ ॥

Segmented

युधिष्ठिर उवाच भद्रे तूष्णीम् आस्स्व नियच्छ वाचम् मा अस्मत् सकाशे परुषानि अवोचः राजानो वा यदि वा राज-पुत्राः बलेन मत्ता वञ्चनाम् प्राप्नुवन्ति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भद्रे भद्र pos=a,g=f,c=8,n=s
तूष्णीम् तूष्णीम् pos=i
आस्स्व आस् pos=v,p=2,n=s,l=lot
नियच्छ नियम् pos=v,p=2,n=s,l=lot
वाचम् वाच् pos=n,g=f,c=2,n=s
मा मा pos=i
अस्मत् मद् pos=n,g=,c=5,n=p
सकाशे सकाश pos=n,g=m,c=7,n=s
परुषानि परुष pos=n,g=n,c=2,n=p
अवोचः वच् pos=v,p=2,n=s,l=lun
राजानो राजन् pos=n,g=m,c=1,n=p
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
बलेन बल pos=n,g=n,c=3,n=s
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
वञ्चनाम् वञ्चन pos=n,g=f,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat