Original

मा वः प्रियायाः सुनसं सुलोचनं चन्द्रप्रभाच्छं वदनं प्रसन्नम् ।स्पृश्याच्छुभं कश्चिदकृत्यकारी श्वा वै पुरोडाशमिवोपयुङ्क्षीत् ।एतानि वर्त्मान्यनुयात शीघ्रं मा वः कालः क्षिप्रमिहात्यगाद्वै ॥ २० ॥

Segmented

मा वः प्रियायाः सु नसम् सु लोचनम् चन्द्र-प्रभा-अच्छम् वदनम् प्रसन्नम् कश्चिद् अकृत्य-कारी श्वा वै पुरोडाशम् इव उपयुङ्क्षीत् एतानि वर्त्मानि अनुयात शीघ्रम् मा वः कालः क्षिप्रम् इह अत्यगात् वै

Analysis

Word Lemma Parse
मा मा pos=i
वः त्वद् pos=n,g=,c=6,n=p
प्रियायाः प्रिया pos=n,g=f,c=6,n=s
सु सु pos=i
नसम् नसा pos=n,g=n,c=2,n=s
सु सु pos=i
लोचनम् लोचन pos=n,g=n,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
प्रभा प्रभा pos=n,comp=y
अच्छम् अच्छ pos=a,g=n,c=2,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
प्रसन्नम् प्रसद् pos=va,g=n,c=2,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अकृत्य अकृत्य pos=n,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
वै वै pos=i
पुरोडाशम् पुरोडाश pos=n,g=m,c=2,n=s
इव इव pos=i
उपयुङ्क्षीत् उपयुज् pos=v,p=3,n=s,l=lun_unaug
एतानि एतद् pos=n,g=n,c=2,n=p
वर्त्मानि वर्त्मन् pos=n,g=n,c=2,n=p
अनुयात अनुया pos=v,p=2,n=p,l=lot
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
मा मा pos=i
वः त्वद् pos=n,g=,c=6,n=p
कालः काल pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
इह इह pos=i
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun
वै वै pos=i