Original

ततो मृगव्यालगणानुकीर्णं महावनं तद्विहगोपघुष्टम् ।भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः श्रुत्वा गिरो व्याहरतां मृगाणाम् ॥ २ ॥

Segmented

ततो मृग-व्याल-गण-अनुकीर्णम् महा-वनम् तद् विहग-उपघुष्टम् भ्रातॄन् च तान् अभ्यवदद् युधिष्ठिरः श्रुत्वा गिरो व्याहरताम् मृगाणाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मृग मृग pos=n,comp=y
व्याल व्याल pos=n,comp=y
गण गण pos=n,comp=y
अनुकीर्णम् अनुकृ pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विहग विहग pos=n,comp=y
उपघुष्टम् उपघुष् pos=va,g=n,c=1,n=s,f=part
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
अभ्यवदद् अभिवद् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
गिरो गिर् pos=n,g=f,c=2,n=p
व्याहरताम् व्याहृ pos=va,g=m,c=6,n=p,f=part
मृगाणाम् मृग pos=n,g=m,c=6,n=p