Original

पुरा तुषाग्नाविव हूयते हविः पुरा श्मशाने स्रगिवापविध्यते ।पुरा च सोमोऽध्वरगोऽवलिह्यते शुना यथा विप्रजने प्रमोहिते ।महत्यरण्ये मृगयां चरित्वा पुरा शृगालो नलिनीं विगाहते ॥ १९ ॥

Segmented

पुरा तुषाग्नि इव हूयते हविः पुरा श्मशाने स्रग् इव अपविध्यते पुरा च सोमो अध्वर-गः ऽवलिह्यते शुना यथा विप्र-जने प्रमोहिते महति अरण्ये मृगयाम् चरित्वा पुरा शृगालो नलिनीम् विगाहते

Analysis

Word Lemma Parse
पुरा पुरा pos=i
तुषाग्नि तुषाग्नि pos=n,g=m,c=7,n=s
इव इव pos=i
हूयते हु pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
श्मशाने श्मशान pos=n,g=n,c=7,n=s
स्रग् स्रज् pos=n,g=f,c=1,n=s
इव इव pos=i
अपविध्यते अपव्यध् pos=v,p=3,n=s,l=lat
पुरा पुरा pos=i
pos=i
सोमो सोम pos=n,g=m,c=1,n=s
अध्वर अध्वर pos=n,comp=y
गः pos=a,g=m,c=1,n=s
ऽवलिह्यते अवलिह् pos=v,p=3,n=s,l=lat
शुना श्वन् pos=n,g=,c=3,n=s
यथा यथा pos=i
विप्र विप्र pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
प्रमोहिते प्रमोहय् pos=va,g=m,c=7,n=s,f=part
महति महत् pos=a,g=n,c=7,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
मृगयाम् मृगया pos=n,g=f,c=2,n=s
चरित्वा चर् pos=vi
पुरा पुरा pos=i
शृगालो शृगाल pos=n,g=m,c=1,n=s
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
विगाहते विगाह् pos=v,p=3,n=s,l=lat