Original

पुरा हि निर्भर्त्सनदण्डमोहिता प्रमूढचित्ता वदनेन शुष्यता ।ददाति कस्मैचिदनर्हते तनुं वराज्यपूर्णामिव भस्मनि स्रुचम् ॥ १८ ॥

Segmented

पुरा हि निर्भर्त्सन-दण्ड-मोहिता प्रमुह्-चित्ता वदनेन शुष्यता ददाति कस्मैचिद् अनर्हते तनुम् वर-आज्य-पूर्णाम् इव भस्मनि स्रुचम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
हि हि pos=i
निर्भर्त्सन निर्भर्त्सन pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
मोहिता मोहय् pos=va,g=f,c=1,n=s,f=part
प्रमुह् प्रमुह् pos=va,comp=y,f=part
चित्ता चित्त pos=n,g=f,c=1,n=s
वदनेन वदन pos=n,g=n,c=3,n=s
शुष्यता शुष् pos=va,g=n,c=3,n=s,f=part
ददाति दा pos=v,p=3,n=s,l=lat
कस्मैचिद् कश्चित् pos=n,g=m,c=4,n=s
अनर्हते अनर्हत् pos=a,g=m,c=4,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
वर वर pos=a,comp=y
आज्य आज्य pos=n,comp=y
पूर्णाम् पूर्ण pos=a,g=f,c=2,n=s
इव इव pos=i
भस्मनि भस्मन् pos=n,g=n,c=7,n=s
स्रुचम् स्रुच् pos=n,g=f,c=2,n=s