Original

संनह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि ।गृह्णीत चापानि महाधनानि शरांश्च शीघ्रं पदवीं व्रजध्वम् ॥ १७ ॥

Segmented

संनह्यध्वम् सर्व एव इन्द्र-कल्पाः महान्ति चारूणि च दंशनानि गृह्णीत चापानि महा-धनानि शरांः च शीघ्रम् पदवीम् व्रजध्वम्

Analysis

Word Lemma Parse
संनह्यध्वम् संनह् pos=v,p=2,n=p,l=lot
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
इन्द्र इन्द्र pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
महान्ति महत् pos=a,g=n,c=2,n=p
चारूणि चारु pos=a,g=n,c=2,n=p
pos=i
दंशनानि दंशन pos=n,g=n,c=2,n=p
गृह्णीत ग्रह् pos=v,p=3,n=s,l=vidhilin
चापानि चाप pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
धनानि धन pos=n,g=n,c=2,n=p
शरांः शर pos=n,g=m,c=2,n=p
pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
व्रजध्वम् व्रज् pos=v,p=2,n=p,l=lot