Original

तिष्ठन्ति वर्त्मानि नवान्यमूनि वृक्षाश्च न म्लान्ति तथैव भग्नाः ।आवर्तयध्वं ह्यनुयात शीघ्रं न दूरयातैव हि राजपुत्री ॥ १६ ॥

Segmented

तिष्ठन्ति वर्त्मानि नवन् अमूनि वृक्षाः च न म्लान्ति तथा एव भग्नाः आवर्तयध्वम् हि अनुयात शीघ्रम् न दूर-याता एव हि राज-पुत्री

Analysis

Word Lemma Parse
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वर्त्मानि वर्त्मन् pos=n,g=n,c=1,n=p
नवन् नवन् pos=n,g=n,c=1,n=p
अमूनि अदस् pos=n,g=n,c=1,n=p
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
pos=i
pos=i
म्लान्ति म्ला pos=v,p=3,n=p,l=lat
तथा तथा pos=i
एव एव pos=i
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
आवर्तयध्वम् आवर्तय् pos=v,p=2,n=p,l=lot
हि हि pos=i
अनुयात अनुया pos=v,p=2,n=p,l=lot
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
pos=i
दूर दूर pos=a,comp=y
याता या pos=va,g=f,c=1,n=s,f=part
एव एव pos=i
हि हि pos=i
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s