Original

अथाब्रवीच्चारुमुखं प्रमृज्य धात्रेयिका सारथिमिन्द्रसेनम् ।जयद्रथेनापहृता प्रमथ्य पञ्चेन्द्रकल्पान्परिभूय कृष्णा ॥ १५ ॥

Segmented

अथ अब्रवीत् चारु-मुखम् प्रमृज्य धात्रेयिका सारथिम् इन्द्रसेनम् जयद्रथेन अपहृता प्रमथ्य पञ्च-इन्द्र-कल्पान् परिभूय कृष्णा

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
चारु चारु pos=a,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
प्रमृज्य प्रमृज् pos=vi
धात्रेयिका धात्रेयिका pos=n,g=f,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
इन्द्रसेनम् इन्द्रसेन pos=n,g=m,c=2,n=s
जयद्रथेन जयद्रथ pos=n,g=m,c=3,n=s
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
प्रमथ्य प्रमथ् pos=vi
पञ्च पञ्चन् pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p
परिभूय परिभू pos=vi
कृष्णा कृष्णा pos=n,g=f,c=1,n=s