Original

कस्याद्य कायं प्रतिभिद्य घोरा महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः ।मा त्वं शुचस्तां प्रति भीरु विद्धि यथाद्य कृष्णा पुनरेष्यतीति ।निहत्य सर्वान्द्विषतः समग्रान्पार्थाः समेष्यन्त्यथ याज्ञसेन्या ॥ १४ ॥

Segmented

कस्य अद्य कायम् प्रतिभिद्य घोरा महीम् प्रवेक्ष्यन्ति शिताः शर-अग्र्याः मा त्वम् शुचस् ताम् प्रति भीरु विद्धि यथा अद्य कृष्णा पुनः एष्यति इति निहत्य सर्वान् द्विषतः समग्रान् पार्थाः समेष्यन्ति अथ याज्ञसेन्या

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
कायम् काय pos=n,g=m,c=2,n=s
प्रतिभिद्य प्रतिभिद् pos=vi
घोरा घोर pos=a,g=m,c=1,n=p
महीम् मही pos=n,g=f,c=2,n=s
प्रवेक्ष्यन्ति प्रविश् pos=v,p=3,n=p,l=lrt
शिताः शा pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शुचस् शुच् pos=v,p=2,n=s,l=lun_unaug
ताम् तद् pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
भीरु भीरु pos=a,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
अद्य अद्य pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
इति इति pos=i
निहत्य निहन् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्विषतः द्विष् pos=va,g=m,c=2,n=p,f=part
समग्रान् समग्र pos=a,g=m,c=2,n=p
पार्थाः पार्थ pos=n,g=m,c=1,n=p
समेष्यन्ति समि pos=v,p=3,n=p,l=lrt
अथ अथ pos=i
याज्ञसेन्या याज्ञसेनी pos=n,g=f,c=3,n=s