Original

को हीदृशानामरिमर्दनानां क्लेशक्षमाणामपराजितानाम् ।प्राणैः समामिष्टतमां जिहीर्षेदनुत्तमं रत्नमिव प्रमूढः ।न बुध्यते नाथवतीमिहाद्य बहिश्चरं हृदयं पाण्डवानाम् ॥ १३ ॥

Segmented

को हि ईदृशानाम् अरि-मर्दनानाम् क्लेश-क्षमानाम् अपराजितानाम् प्राणैः समाम् इष्टतमाम् जिहीर्षेद् अनुत्तमम् रत्नम् इव न बुध्यते नाथवतीम् इह अद्य बहिश्चरम् हृदयम् पाण्डवानाम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
ईदृशानाम् ईदृश pos=a,g=m,c=6,n=p
अरि अरि pos=n,comp=y
मर्दनानाम् मर्दन pos=a,g=m,c=6,n=p
क्लेश क्लेश pos=n,comp=y
क्षमानाम् क्षम pos=a,g=m,c=6,n=p
अपराजितानाम् अपराजित pos=a,g=m,c=6,n=p
प्राणैः प्राण pos=n,g=m,c=3,n=p
समाम् सम pos=n,g=f,c=2,n=s
इष्टतमाम् इष्टतम pos=a,g=f,c=2,n=s
जिहीर्षेद् अनुत्तम pos=a,g=n,c=2,n=s
अनुत्तमम् रत्न pos=n,g=n,c=2,n=s
रत्नम् इव pos=i
इव प्रमुह् pos=va,g=m,c=1,n=s,f=part
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
नाथवतीम् नाथवत् pos=a,g=f,c=2,n=s
इह इह pos=i
अद्य अद्य pos=i
बहिश्चरम् बहिश्चर pos=a,g=n,c=2,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p