Original

यद्येव देवी पृथिवीं प्रविष्टा दिवं प्रपन्नाप्यथ वा समुद्रम् ।तस्या गमिष्यन्ति पदं हि पार्थास्तथा हि संतप्यति धर्मराजः ॥ १२ ॥

Segmented

यदि एव देवी पृथिवीम् प्रविष्टा दिवम् प्रपन्ना अपि अथ वा समुद्रम् तस्या गमिष्यन्ति पदम् हि पार्थाः तथा हि संतप्यति धर्मराजः

Analysis

Word Lemma Parse
यदि यदि pos=i
एव एव pos=i
देवी देवी pos=n,g=f,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
प्रविष्टा प्रविश् pos=va,g=f,c=1,n=s,f=part
दिवम् दिव् pos=n,g=m,c=2,n=s
प्रपन्ना प्रपद् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
पदम् पद pos=n,g=n,c=2,n=s
हि हि pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
तथा तथा pos=i
हि हि pos=i
संतप्यति संतप् pos=v,p=3,n=s,l=lat
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s