Original

किं रोदिषि त्वं पतिता धरण्यां किं ते मुखं शुष्यति दीनवर्णम् ।कच्चिन्न पापैः सुनृशंसकृद्भिः प्रमाथिता द्रौपदी राजपुत्री ।अनिन्द्यरूपा सुविशालनेत्रा शरीरतुल्या कुरुपुंगवानाम् ॥ ११ ॥

Segmented

किम् रोदिषि त्वम् पतिता धरण्याम् किम् ते मुखम् शुष्यति दीन-वर्णम् कच्चिन् न पापैः सु नृशंस-कृद्भिः प्रमाथिता द्रौपदी राज-पुत्री अनिन्द्य-रूपा सु विशाल-नेत्रा शरीर-तुल्या कुरु-पुंगवानाम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
रोदिषि रुद् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
पतिता पत् pos=va,g=f,c=1,n=s,f=part
धरण्याम् धरणी pos=n,g=f,c=7,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
शुष्यति शुष् pos=v,p=3,n=s,l=lat
दीन दीन pos=a,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
कच्चिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
पापैः पाप pos=a,g=m,c=3,n=p
सु सु pos=i
नृशंस नृशंस pos=a,comp=y
कृद्भिः कृत् pos=a,g=m,c=3,n=p
प्रमाथिता प्रमाथय् pos=va,g=f,c=1,n=s,f=part
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
अनिन्द्य अनिन्द्य pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
सु सु pos=i
विशाल विशाल pos=a,comp=y
नेत्रा नेत्र pos=n,g=f,c=1,n=s
शरीर शरीर pos=n,comp=y
तुल्या तुल्य pos=a,g=f,c=1,n=s
कुरु कुरु pos=n,comp=y
पुंगवानाम् पुंगव pos=n,g=m,c=6,n=p