Original

तामिन्द्रसेनस्त्वरितोऽभिसृत्य रथादवप्लुत्य ततोऽभ्यधावत् ।प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामार्ततरस्तदानीम् ॥ १० ॥

Segmented

ताम् इन्द्रसेनस् त्वरितो ऽभिसृत्य रथाद् अवप्लुत्य ततो ऽभ्यधावत् प्रोवाच च एनाम् वचनम् नरेन्द्र धात्रेयिकाम् आर्ततरस् तदानीम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
इन्द्रसेनस् इन्द्रसेन pos=n,g=m,c=1,n=s
त्वरितो त्वरित pos=a,g=m,c=1,n=s
ऽभिसृत्य अभिसृ pos=vi
रथाद् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
ततो ततस् pos=i
ऽभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
धात्रेयिकाम् धात्रेयिका pos=n,g=f,c=2,n=s
आर्ततरस् आर्ततर pos=a,g=m,c=1,n=s
तदानीम् तदानीम् pos=i