Original

वैशंपायन उवाच ।ततो दिशः संप्रविहृत्य पार्था मृगान्वराहान्महिषांश्च हत्वा ।धनुर्धराः श्रेष्ठतमाः पृथिव्यां पृथक्चरन्तः सहिता बभूवुः ॥ १ ॥

Segmented

वैशम्पायन उवाच ततो दिशः सम्प्रविहृत्य पार्था मृगान् वराहान् महिषान् च हत्वा धनुः-धराः श्रेष्ठतमाः पृथिव्याम् पृथक् चरन्तः सहिता बभूवुः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
सम्प्रविहृत्य सम्प्रविहृ pos=vi
पार्था पार्थ pos=n,g=m,c=1,n=p
मृगान् मृग pos=n,g=m,c=2,n=p
वराहान् वराह pos=n,g=m,c=2,n=p
महिषान् महिष pos=n,g=m,c=2,n=p
pos=i
हत्वा हन् pos=vi
धनुः धनुस् pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
श्रेष्ठतमाः श्रेष्ठतम pos=a,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पृथक् पृथक् pos=i
चरन्तः चर् pos=va,g=m,c=1,n=p,f=part
सहिता सहित pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit