Original

यथा च वेणुः कदली नलो वा फलन्त्यभावाय न भूतयेऽऽत्मनः ।तथैव मां तैः परिरक्ष्यमाणामादास्यसे कर्कटकीव गर्भम् ॥ ९ ॥

Segmented

यथा च वेणुः कदली नलो वा फलन्ति अभावाय न भूतये तथा एव माम् तैः परिरक्ष्यमाणाम् आदास्यसे कर्कटकी इव गर्भम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
वेणुः वेणु pos=n,g=m,c=1,n=s
कदली कदल pos=n,g=f,c=1,n=s
नलो नल pos=n,g=m,c=1,n=s
वा वा pos=i
फलन्ति फल् pos=v,p=3,n=p,l=lat
अभावाय अभाव pos=n,g=m,c=4,n=s
pos=i
भूतये भूति pos=n,g=f,c=4,n=s
तथा तथा pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिरक्ष्यमाणाम् परिरक्ष् pos=va,g=f,c=2,n=s,f=part
आदास्यसे आदा pos=v,p=2,n=s,l=lrt
कर्कटकी कर्कटकी pos=n,g=f,c=1,n=s
इव इव pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s