Original

कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ मत्तः पदाक्रामसि पुच्छदेशे ।यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥ ८ ॥

Segmented

कृष्ण-उरगौ तीक्ष्ण-विषौ द्वि-जिह्वा मत्तः पद-आक्रामसि पुच्छ-देशे यः पाण्डवाभ्याम् पुरुष-उत्तमाभ्याम् जघन्य-जाभ्याम् प्रयुयुत्ससे त्वम्

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=a,comp=y
उरगौ उरग pos=n,g=m,c=1,n=d
तीक्ष्ण तीक्ष्ण pos=a,comp=y
विषौ विष pos=n,g=m,c=1,n=d
द्वि द्वि pos=n,comp=y
जिह्वा जिह्वा pos=n,g=m,c=1,n=d
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
पद पद pos=n,comp=y
आक्रामसि आक्रम् pos=v,p=2,n=s,l=lat
पुच्छ पुच्छ pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
पाण्डवाभ्याम् पाण्डव pos=n,g=m,c=3,n=d
पुरुष पुरुष pos=n,comp=y
उत्तमाभ्याम् उत्तम pos=a,g=m,c=3,n=d
जघन्य जघन्य pos=a,comp=y
जाभ्याम् pos=a,g=m,c=3,n=d
प्रयुयुत्ससे प्रयुयुत्स् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s