Original

महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु ।प्रसुप्तमुग्रं प्रपदेन हंसि यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् ॥ ७ ॥

Segmented

महा-बलम् घोरतरम् प्रवृद्धम् जातम् हरिम् पर्वत-कन्दरेषु प्रसुप्तम् उग्रम् प्रपदेन हंसि यः क्रुद्धम् आसेत्स्यसि जिष्णुम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
घोरतरम् घोरतर pos=a,g=m,c=2,n=s
प्रवृद्धम् प्रवृध् pos=va,g=m,c=2,n=s,f=part
जातम् जन् pos=va,g=m,c=2,n=s,f=part
हरिम् हरि pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
कन्दरेषु कन्दर pos=n,g=m,c=7,n=p
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part
उग्रम् उग्र pos=a,g=m,c=2,n=s
प्रपदेन प्रपद pos=n,g=n,c=3,n=s
हंसि हन् pos=v,p=2,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
आसेत्स्यसि जिष्णु pos=n,g=m,c=2,n=s
जिष्णुम् उग्र pos=a,g=m,c=2,n=s