Original

बाल्यात्प्रसुप्तस्य महाबलस्य सिंहस्य पक्ष्माणि मुखाल्लुनासि ।पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ॥ ६ ॥

Segmented

बाल्यात् प्रसुप्तस्य महा-बलस्य सिंहस्य पक्ष्माणि मुखात् लुनासि पदा समाहत्य पलायमानः क्रुद्धम् यदा द्रक्ष्यसि भीमसेनम्

Analysis

Word Lemma Parse
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
प्रसुप्तस्य प्रस्वप् pos=va,g=m,c=6,n=s,f=part
महा महत् pos=a,comp=y
बलस्य बल pos=n,g=m,c=6,n=s
सिंहस्य सिंह pos=n,g=m,c=6,n=s
पक्ष्माणि पक्ष्मन् pos=n,g=n,c=2,n=p
मुखात् मुख pos=n,g=n,c=5,n=s
लुनासि लू pos=v,p=2,n=s,l=lat
पदा पद् pos=n,g=m,c=3,n=s
समाहत्य समाहन् pos=vi
पलायमानः पलाय् pos=va,g=m,c=1,n=s,f=part
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
यदा यदा pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s