Original

अहं तु मन्ये तव नास्ति कश्चिदेतादृशे क्षत्रियसंनिवेशे ।यस्त्वाद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत ॥ ४ ॥

Segmented

अहम् तु मन्ये तव न अस्ति कश्चिद् एतादृशे क्षत्रिय-संनिवेशे यः त्वा अद्य पाताल-मुखे पतन्तम् पाणौ गृहीत्वा प्रतिसंहरेत

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एतादृशे एतादृश pos=a,g=m,c=7,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
संनिवेशे संनिवेश pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
पाताल पाताल pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
पाणौ पाणि pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
प्रतिसंहरेत प्रतिसंहृ pos=v,p=3,n=s,l=vidhilin