Original

वैशंपायन उवाच ।इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् ।अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ॥ २७ ॥

Segmented

वैशम्पायन उवाच इति उक्त्वा ह्रियमाणाम् ताम् राज-पुत्रीम् यशस्विनीम् अन्वगच्छत् तदा धौम्यः पदाति-गण-मध्य-गः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
ह्रियमाणाम् हृ pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
धौम्यः धौम्य pos=n,g=m,c=1,n=s
पदाति पदाति pos=n,comp=y
गण गण pos=n,comp=y
मध्य मध्य pos=n,comp=y
गः pos=a,g=m,c=1,n=s