Original

क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम् ।आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ॥ २६ ॥

Segmented

क्षुद्रम् कृत्वा फलम् पापम् प्राप्स्यसि त्वम् असंशयम् आसाद्य पाण्डवान् वीरान् धर्मराज-पुरोगमान्

Analysis

Word Lemma Parse
क्षुद्रम् क्षुद्र pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
फलम् फल pos=n,g=n,c=2,n=s
पापम् पाप pos=a,g=n,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
धर्मराज धर्मराज pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p