Original

धौम्य उवाच ।नेयं शक्या त्वया नेतुमविजित्य महारथान् ।धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ ॥ २५ ॥

Segmented

धौम्य उवाच न इयम् शक्या त्वया नेतुम् अविजित्य महा-रथान् धर्मम् क्षत्रस्य पौराणम् अवेक्षस्व जयद्रथ

Analysis

Word Lemma Parse
धौम्य धौम्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नेतुम् नी pos=vi
अविजित्य अविजित्य pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
पौराणम् पौराण pos=a,g=m,c=2,n=s
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
जयद्रथ जयद्रथ pos=n,g=m,c=8,n=s