Original

प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री ।सा कृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा ॥ २४ ॥

Segmented

प्रगृह्यमाणा तु महा-जवेन मुहुः विनिःश्वस्य च राज-पुत्री सा कृष्यमाणा रथम् आरुरोह धौम्यस्य पादौ अभिवाद्य कृष्णा

Analysis

Word Lemma Parse
प्रगृह्यमाणा प्रग्रह् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
महा महत् pos=a,comp=y
जवेन जव pos=n,g=m,c=3,n=s
मुहुः मुहुर् pos=i
विनिःश्वस्य विनिःश्वस् pos=vi
pos=i
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
कृष्यमाणा कृष् pos=va,g=f,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
धौम्यस्य धौम्य pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
अभिवाद्य अभिवादय् pos=vi
कृष्णा कृष्णा pos=n,g=f,c=1,n=s