Original

जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत्सा ।तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः ॥ २३ ॥

Segmented

जग्राह ताम् उत्तर-वस्त्र-देशे जयद्रथस् तम् समवाक्षिपत् सा तया समाक्षिप्-तनुः स पापः पपात शाखी इव निकृत्त-मूलः

Analysis

Word Lemma Parse
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
उत्तर उत्तर pos=a,comp=y
वस्त्र वस्त्र pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
जयद्रथस् जयद्रथ pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समवाक्षिपत् समवक्षिप् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
समाक्षिप् समाक्षिप् pos=va,comp=y,f=part
तनुः तनु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पापः पाप pos=a,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
शाखी शाखिन् pos=n,g=m,c=1,n=s
इव इव pos=i
निकृत्त निकृत् pos=va,comp=y,f=part
मूलः मूल pos=n,g=m,c=1,n=s