Original

वैशंपायन उवाच ।सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्त्सयन्ती ।प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा ॥ २२ ॥

Segmented

वैशम्पायन उवाच सा तान् अनुप्रेक्ष्य विशाल-नेत्रा जिघृक्षमाणान् प्रोवाच मा मा स्पृशत इति भीता धौम्यम् प्रचुक्रोश पुरोहितम् सा

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अनुप्रेक्ष्य अनुप्रेक्ष् pos=vi
विशाल विशाल pos=a,comp=y
नेत्रा नेत्र pos=n,g=f,c=1,n=s
जिघृक्षमाणान् अवभर्त्सय् pos=va,g=f,c=1,n=s,f=part
प्रोवाच प्रवच् pos=v,p=1,n=s,l=lit
मा मा pos=i
मा मद् pos=n,g=,c=2,n=s
स्पृशत स्पृश् pos=v,p=2,n=p,l=lot
इति इति pos=i
भीता भी pos=va,g=f,c=1,n=s,f=part
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
प्रचुक्रोश प्रक्रुश् pos=v,p=3,n=s,l=lit
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s