Original

न संभ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा ।समागताहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागता च ॥ २१ ॥

Segmented

न सम्भ्रमम् गन्तुम् अहम् हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा समागता अहम् हि कुरु-प्रवीरैः पुनः वनम् काम्यकम् आगता च

Analysis

Word Lemma Parse
pos=i
सम्भ्रमम् सम्भ्रम pos=n,g=m,c=2,n=s
गन्तुम् गम् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
शक्ष्ये शक् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
विकृष्यमाणा विकृष् pos=va,g=f,c=1,n=s,f=part
समागता समागम् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
कुरु कुरु pos=n,comp=y
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
वनम् वन pos=n,g=n,c=2,n=s
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
pos=i