Original

यथा चाहं नातिचरे कथंचित्पतीन्महार्हान्मनसापि जातु ।तेनाद्य सत्येन वशीकृतं त्वां द्रष्टास्मि पार्थैः परिकृष्यमाणम् ॥ २० ॥

Segmented

यथा च अहम् न अतिचरे कथंचित् पतीन् महार्हान् मनसा अपि जातु तेन अद्य सत्येन वशीकृतम् त्वाम् द्रष्टास्मि पार्थैः परिकृष्यमाणम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अतिचरे अतिचर् pos=v,p=1,n=s,l=lat
कथंचित् कथंचिद् pos=i
पतीन् पति pos=n,g=m,c=2,n=p
महार्हान् महार्ह pos=a,g=m,c=2,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
जातु जातु pos=i
तेन तद् pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
वशीकृतम् वशीकृ pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रष्टास्मि दृश् pos=v,p=1,n=s,l=lrt
पार्थैः पार्थ pos=n,g=m,c=3,n=p
परिकृष्यमाणम् परिकृष् pos=va,g=m,c=2,n=s,f=part