Original

यशस्विनस्तीक्ष्णविषान्महारथानधिक्षिपन्मूढ न लज्जसे कथम् ।महेन्द्रकल्पान्निरतान्स्वकर्मसु स्थितान्समूहेष्वपि यक्षरक्षसाम् ॥ २ ॥

Segmented

यशस्विनस् तीक्ष्ण-विषान् महा-रथान् अधिक्षिपन् मूढ न लज्जसे कथम् महा-इन्द्र-कल्पान् निरतान् स्व-कर्मसु स्थितान् समूहेषु अपि यक्ष-रक्षसाम्

Analysis

Word Lemma Parse
यशस्विनस् यशस्विन् pos=a,g=m,c=2,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
विषान् विष pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
अधिक्षिपन् अधिक्षिप् pos=va,g=m,c=1,n=s,f=part
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
pos=i
लज्जसे लज्ज् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p
निरतान् निरम् pos=va,g=m,c=2,n=p,f=part
स्व स्व pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
समूहेषु समूह pos=n,g=m,c=7,n=p
अपि अपि pos=i
यक्ष यक्ष pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p