Original

गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ संपतन्तौ दिशश्च ।अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम ॥ १९ ॥

Segmented

गदा-हस्तम् भीमम् अभिद्रवन्तम् माद्री-पुत्रौ संपतन्तौ दिशः च अमर्ष-जम् क्रोध-विषम् वमन्तौ दृष्ट्वा चिरम् तापम् उपैष्यसे ऽधम

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
अभिद्रवन्तम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
संपतन्तौ सम्पत् pos=va,g=m,c=2,n=d,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
अमर्ष अमर्ष pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
क्रोध क्रोध pos=n,comp=y
विषम् विष pos=n,g=n,c=2,n=s
वमन्तौ वम् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
चिरम् चिर pos=a,g=m,c=2,n=s
तापम् ताप pos=n,g=m,c=2,n=s
उपैष्यसे उपे pos=v,p=2,n=s,l=lrt
ऽधम अधम pos=a,g=m,c=8,n=s