Original

गाण्डीवमुक्तांश्च महाशरौघान्पतंगसंघानिव शीघ्रवेगान् ।सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वमंश्च ।यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत् ॥ १८ ॥

Segmented

गाण्डीव-मुक्तान् च महा-शर-ओघान् पतङ्ग-सङ्घान् इव शीघ्र-वेगान् स शङ्ख-घोषः स तलत्र-घोषः गाण्डीवधन्वा मुहुः उद्वमंः च यदा शरान् अर्पयिता ते उरसि तदा मनस् ते किम् इव अभविष्यत्

Analysis

Word Lemma Parse
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
pos=i
महा महत् pos=a,comp=y
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
पतङ्ग पतंग pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
इव इव pos=i
शीघ्र शीघ्र pos=a,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
pos=i
शङ्ख शङ्ख pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
तलत्र तलत्र pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
मुहुः मुहुर् pos=i
उद्वमंः उद्वम् pos=va,g=m,c=1,n=s,f=part
pos=i
यदा यदा pos=i
शरान् शर pos=n,g=m,c=2,n=p
अर्पयिता अर्पय् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
तदा तदा pos=i
मनस् मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
इव इव pos=i
अभविष्यत् भू pos=v,p=3,n=s,l=lrn