Original

मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः ।हस्तं समाहत्य धनंजयस्य भीमाः शब्दं घोरतरं नदन्ति ॥ १७ ॥

Segmented

मौर्वी-विसृष्टाः स्तनयित्नु-घोषाः गाण्डीव-मुक्तवन्तः तु अतिवेगवत् हस्तम् समाहत्य धनंजयस्य भीमाः शब्दम् घोरतरम् नदन्ति

Analysis

Word Lemma Parse
मौर्वी मौर्वी pos=n,comp=y
विसृष्टाः विसृज् pos=va,g=m,c=1,n=p,f=part
स्तनयित्नु स्तनयित्नु pos=n,comp=y
घोषाः घोष pos=n,g=m,c=1,n=p
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अतिवेगवत् अतिवेगवत् pos=a,g=m,c=1,n=p
हस्तम् हस्त pos=n,g=m,c=2,n=s
समाहत्य समाहन् pos=vi
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
भीमाः भीम pos=a,g=m,c=1,n=p
शब्दम् शब्द pos=n,g=m,c=2,n=s
घोरतरम् घोरतर pos=a,g=m,c=2,n=s
नदन्ति नद् pos=v,p=3,n=p,l=lat