Original

जनार्दनस्यानुगा वृष्णिवीरा महेष्वासाः केकयाश्चापि सर्वे ।एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः ॥ १६ ॥

Segmented

जनार्दनस्य अनुगाः वृष्णि-वीराः महा-इष्वासाः केकयाः च अपि सर्वे एते हि सर्वे मम राज-पुत्राः प्रहृः-रूपाः पदवीम् चरेयुः

Analysis

Word Lemma Parse
जनार्दनस्य जनार्दन pos=n,g=m,c=6,n=s
अनुगाः अनुग pos=a,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
पदवीम् पदवी pos=n,g=f,c=2,n=s
चरेयुः चर् pos=v,p=3,n=p,l=vidhilin