Original

यदा किरीटी परवीरघाती निघ्नन्रथस्थो द्विषतां मनांसि ।मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा कक्षं दहन्नग्निरिवोष्णगेषु ॥ १५ ॥

Segmented

यदा किरीटी पर-वीर-घाती निघ्नन् रथ-स्थः द्विषताम् मनांसि मद्-अन्तरे त्वद्-ध्वजिनीम् प्रवेष्टा कक्षम् दहन्न् अग्निः इव उष्णगेषु

Analysis

Word Lemma Parse
यदा यदा pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
मनांसि मनस् pos=n,g=n,c=2,n=p
मद् मद् pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
त्वद् त्वद् pos=n,comp=y
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
प्रवेष्टा प्रविश् pos=v,p=3,n=s,l=lrt
कक्षम् कक्ष pos=n,g=m,c=2,n=s
दहन्न् दह् pos=va,g=m,c=1,n=s,f=part
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उष्णगेषु उष्णग pos=n,g=m,c=7,n=p