Original

यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे सहायौ ।इन्द्रोऽपि तां नापहरेत्कथंचिन्मनुष्यमात्रः कृपणः कुतोऽन्यः ॥ १४ ॥

Segmented

यस्या हि कृष्णौ पदवीम् चरेताम् समास्थितौ एक-रथे सहायौ इन्द्रो ऽपि ताम् न अपहरेत् कथंचिद् मनुष्य-मात्रः कृपणः कुतो ऽन्यः

Analysis

Word Lemma Parse
यस्या यद् pos=n,g=f,c=6,n=s
हि हि pos=i
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
पदवीम् पदवी pos=n,g=f,c=2,n=s
चरेताम् चर् pos=v,p=3,n=d,l=vidhilin
समास्थितौ समास्था pos=va,g=m,c=1,n=d,f=part
एक एक pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
सहायौ सहाय pos=n,g=m,c=1,n=d
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अपहरेत् अपहृ pos=v,p=3,n=s,l=vidhilin
कथंचिद् कथंचिद् pos=i
मनुष्य मनुष्य pos=n,comp=y
मात्रः मात्र pos=n,g=m,c=1,n=s
कृपणः कृपण pos=a,g=m,c=1,n=s
कुतो कुतस् pos=i
ऽन्यः अन्य pos=n,g=m,c=1,n=s