Original

द्रौपद्युवाच ।महाबला किं त्विह दुर्बलेव सौवीरराजस्य मताहमस्मि ।याहं प्रमाथादिह संप्रतीता सौवीरराजं कृपणं वदेयम् ॥ १३ ॥

Segmented

द्रौपदी उवाच महा-बला किम् तु इह दुर्बला इव सौवीर-राजस्य मता अहम् अस्मि या अहम् प्रमाथाद् इह सम्प्रतीता सौवीर-राजम् कृपणम् वदेयम्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बला बल pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
इह इह pos=i
दुर्बला दुर्बल pos=a,g=f,c=1,n=s
इव इव pos=i
सौवीर सौवीर pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रमाथाद् प्रमाथ pos=n,g=m,c=5,n=s
इह इह pos=i
सम्प्रतीता सम्प्रती pos=va,g=f,c=1,n=s,f=part
सौवीर सौवीर pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
कृपणम् कृपण pos=a,g=m,c=2,n=s
वदेयम् वद् pos=v,p=1,n=s,l=vidhilin