Original

सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः ।आशंस वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम् ॥ १२ ॥

Segmented

सा क्षिप्रम् आतिष्ठ गजम् रथम् वा न वाक्य-मात्रेण वयम् हि शक्याः आशंस वा त्वम् कृपणम् वदन्ती सौवीर-राजस्य पुनः प्रसादम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
गजम् गज pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
वा वा pos=i
pos=i
वाक्य वाक्य pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
आशंस आशंस् pos=v,p=2,n=s,l=lot
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कृपणम् कृपण pos=a,g=m,c=2,n=s
वदन्ती वद् pos=va,g=f,c=1,n=s,f=part
सौवीर सौवीर pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s