Original

जयद्रथ उवाच ।जानामि कृष्णे विदितं ममैतद्यथाविधास्ते नरदेवपुत्राः ।न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाद्य ॥ १० ॥

Segmented

जयद्रथ उवाच जानामि कृष्णे विदितम् मे एतत् यथाविधास् ते नरदेव-पुत्राः न तु एवम् एतेन विभीषणेन शक्या वयम् त्रासयितुम् त्वया अद्य

Analysis

Word Lemma Parse
जयद्रथ जयद्रथ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानामि ज्ञा pos=v,p=1,n=s,l=lat
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
यथाविधास् यथाविध pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नरदेव नरदेव pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
तु तु pos=i
एवम् एवम् pos=i
एतेन एतद् pos=n,g=n,c=3,n=s
विभीषणेन विभीषण pos=n,g=n,c=3,n=s
शक्या शक्य pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
त्रासयितुम् त्रासय् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i