Original

वैशंपायन उवाच ।सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा ।मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ॥ १ ॥

Segmented

वैशम्पायन उवाच स रोष-राग-उपहतेन वल्गुना स राग-नेत्रेण नत-उन्नत-भ्रुवा मुखेन विस्फूर्य सुवीर-राष्ट्रपम् ततो ऽब्रवीत् तम् द्रुपद-आत्मजा पुनः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
रोष रोष pos=n,comp=y
राग राग pos=n,comp=y
उपहतेन उपहन् pos=va,g=n,c=3,n=s,f=part
वल्गुना वल्गु pos=a,g=n,c=3,n=s
pos=i
राग राग pos=n,comp=y
नेत्रेण नेत्र pos=n,g=n,c=3,n=s
नत नम् pos=va,comp=y,f=part
उन्नत उन्नम् pos=va,comp=y,f=part
भ्रुवा भ्रू pos=n,g=f,c=3,n=s
मुखेन मुख pos=n,g=n,c=3,n=s
विस्फूर्य विस्फुर् pos=vi
सुवीर सुवीर pos=n,comp=y
राष्ट्रपम् राष्ट्रप pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i